A 402-38 Keśavīyajātakapaddhati

Manuscript culture infobox

Filmed in: A 402/38
Title: Keśavīyajātakapaddhati
Dimensions: 25.6 x 11.2 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1841
Remarks:

Reel No. A 402/38

Inventory No. 33539

Title Keśavapaddhatyudāharaṇa

Remarks

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Reference BSP vol. 1, p. 31–31, no. 46–48 (not found 4/1841)?

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 11.0 cm

Binding Hole

Folios 32 + 15 = 47

Lines per Folio 13–17

Foliation 1–32 and 3–17, figures in upper left-hand margin under the marginal title ke.u. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1841

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||
śrīgurusarasvatībhyān (!) namaḥ ||    ||

śrīgaṇeśaṃ namaskṛtya keśavīnāmapaddhateḥ |
gaṇitaṃ viśvanāthena kriyate bāla(2)buddhaye || 1 ||

natveti ||

ahaṃ keśavo jātakapaddhatiṃ kurve | jātasyedaṃ jātakam | jātasya bālakasya janmāntarārjitasadasatkarmajanitaśubhā(3)śubhanirūpakaṃ śāstraṃ jātakam | tasmin yāni karmāṇi gaṇitakriyās teṣāṃ paddhatiṃ mārgam ity arthaḥ || (fol. 1v1–3)

End

makarasya paścimārddhaṃ kuṃbhāmīnavaś ca jalacarāḥ khyātāḥ | mithunatulādhanukanyādvipadākhyā dhanuṣI pūrvabhāgā(11)ś ca || 2 ||

atra kuṃbhasya jalacaramadhye yā gaṇānā kṛtā sā paramatam iti bhāti ||
triśaśitve bahusaṃpratīḥ (!) | tathā hi bṛhajatake (!) |- ( exp. 49, fol. 17, 10–11)

Sub-colophon

|| iti śrīdivākaradaivajñātmajaviśvanāthadaivajñaviracite śrīkeśava(5)daivajñaviracitapaddatyudāharaṇe āyurdāyādhyāyodāharaṇaṃ ||    || (exp. 34, fol. 32v4–5)

Microfilm Details

Reel No. A 402/38

Date of Filming 20-07-1972

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 18-06-2007