A 402-38 Keśavīyajātakapaddhati
Manuscript culture infobox
Filmed in: A 402/38
Title: Keśavīyajātakapaddhati
Dimensions: 25.6 x 11.2 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1841
Remarks:
Reel No. A 402/38
Inventory No. 33539
Title Keśavapaddhatyudāharaṇa
Remarks
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Reference BSP vol. 1, p. 31–31, no. 46–48 (not found 4/1841)?
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 26.0 x 11.0 cm
Binding Hole
Folios 32 + 15 = 47
Lines per Folio 13–17
Foliation 1–32 and 3–17, figures in upper left-hand margin under the marginal title ke.u. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1841
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīgurusarasvatībhyān (!) namaḥ || ||
śrīgaṇeśaṃ namaskṛtya keśavīnāmapaddhateḥ |
gaṇitaṃ viśvanāthena kriyate bāla(2)buddhaye || 1 ||
natveti ||
ahaṃ keśavo jātakapaddhatiṃ kurve | jātasyedaṃ jātakam | jātasya bālakasya janmāntarārjitasadasatkarmajanitaśubhā(3)śubhanirūpakaṃ śāstraṃ jātakam | tasmin yāni karmāṇi gaṇitakriyās teṣāṃ paddhatiṃ mārgam ity arthaḥ || (fol. 1v1–3)
End
makarasya paścimārddhaṃ kuṃbhāmīnavaś ca jalacarāḥ khyātāḥ | mithunatulādhanukanyādvipadākhyā dhanuṣI pūrvabhāgā(11)ś ca || 2 ||
atra kuṃbhasya jalacaramadhye yā gaṇānā kṛtā sā paramatam iti bhāti ||
triśaśitve bahusaṃpratīḥ (!) | tathā hi bṛhajatake (!) |- ( exp. 49, fol. 17, 10–11)
Sub-colophon
|| iti śrīdivākaradaivajñātmajaviśvanāthadaivajñaviracite śrīkeśava(5)daivajñaviracitapaddatyudāharaṇe āyurdāyādhyāyodāharaṇaṃ || || (exp. 34, fol. 32v4–5)
Microfilm Details
Reel No. A 402/38
Date of Filming 20-07-1972
Exposures 50
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 18-06-2007